SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ नयरहस्यप्रकरणम्। द्रव्याथिकविवक्षया नथैव शाब्दबोधात्, बढो रूपादय एवेति पयार्थधिवक्षया च तथैव शाब्दबोधात् । यदा तु द्रव्य-पयांब नययोरेकस्व-बहुत्वाभ्यां नोद्देशो नवा विधा नम् , किन्तु नदुपरागेण सत्वादोव प्रतिपिपादयिषितम् , नदा ताल्या "टोऽस्ति' रूपादयः सन्ति' इत्येवाभिलापः। यदा तू भयगोचरयोधर्म-धामभावेन प्रतिपिपादयिषा,तदा बहुत्वेन बद्धोध इति टपब इत्यत्रैवकारेण घटस्य प्राधान्यं ज्ञायते बटो रूपमादय एव इटावकारेणा रूपादीनां प्राधान्यं ज्ञायते, एवं च घटस्टा प्राधान्ये तहतैकत्वमेव विवक्षितमेकवचनेनोपस्थाप्यत इत्येकत्वबोध: स्पादीनां प्राधान्य तगतबहुत्वमेव विवक्षित बहुवचनेनोपस्थाप्यत इति बहुत्ववाध इत्याशयः । एकत्व बहुत्वादीनां कदाचिन्न भवत्यपि बोध इत्यावेदयति-यद त्वति । नोदशः-एकत्वं बहुत्वं बह श्यतावच्छेदकीकृत्य न किमपि धर्मान्तरं विधीयते । नत्र विधान धर्मान्तरमुद्देश्यतावच्छेदकीकृत्य नद्विशिप्टेनैकत्वस्य बहुत्वस्य वा विधानमा नदुपरागंगा तदगुणभावेन, एकत्वादयो वस्तुनि विद्यन्ते, एकवचनादिविभक्तिविनिकिण केवलप्रकृतेरप्रयोक्तव्यत्वान्नार्थी वोध्यत इति विभक्तिप्रयोगस्यावश्यकत्वे सार्थकत्वे सति निरर्थकत्वस्याऽन्याय्यतयाऽऽपि तस्या भालत पव परं न तत्र नयतातयमित्यावेायतुं तदुपरागेण इत्युक्तम् । सत्त्वायेव' इत्येवकारेणैक स्वादेः प्रतिपादयिपितत्वव्यवच्छेदः । नाभ्यां द्रव्य-पर्यायनयाभ्याम . द्रव्यनयस्यापि सत्त्वमेत्र घटे प्रतिपिपादयिषितं न रूपादीनां तत्रान्तर्भाव, पयायनयस्यापि सत्त्वमेव पर्याये प्रतिपिपादयिपितं न तु व्यस्य पर्यायस्वरूप एव सन्निवेशः, अत एव चैकत्ववहुत्वयोर विवक्षा, अथस्वाभाव्यात् तु तद्भानमित्याशयः । उभयगोचरयोः-द्रव्य. पर्यायनय-विषययोर्यट-रूपाद्योः। धम-धर्मिभावन रूपादेधर्मभावेन घटस्य धर्मिभावेन. इत्थं च द्रव्याधिकविवक्षया घट एव रूपादय इति, पर्यायाकिविवक्षया घटो रूपादय एवेति, द्रव्यार्थिकनयेन द्रव्ये.
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy