SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ नयरहस्यप्रकरणम्। १५ अत्र च त्रिभिनिदर्शनैर्विद्धधर्मग्राहित्यांशवाहित्वप्रमिनिवलक्षण्यत्वानां विद्यातिपत्तित्वसाधकहेतृनामसिद्धिव्यभिचारप्रदर्शनाद इष्टमिद्धिरिति विभावनीयम् । म्यादेतत-एकत्वादिकं न वास्तवसंख्यामपं किं तु वि. भिन्नधर्मप्रकारकवुद्धिविषयत्वरूपम् ,तच मिथो न विरुद्धं, नयविषयीभूतं भेदाभेदादिकं तु विरुद्धमेवेति. यथा न विप्रतिपत्तिरूपत्वं तथेत्यर्थः । पकेनैव सत्यादिनकत्वाद्यध्यवसायनिदर्शनेन नयानामविवनिपतित्वव्यवस्थितिसम्भवान्निदर्शन याभिधानं किमर्थमित्यपेक्षायामाह अत्र चेति-सत्त्वादिप्रथमभिदीनेन विरुद्धधर्मग्राहित्वहेतोरसिद्धिव्यभिचारप्रदर्शनम , पर्यायविद्याडिवशाद इन्यादि द्वितीयनिदर्शनेनांशवाहित्वहेतोयभिचारप्रदर्शनम. एकत्राथे इत्यादि तृतीयनिदर्शनेन प्रामनिवलक्षण्य हतोयभिचारप्रदर्शनमिति निदर्शनत्रयोद्भावन सफलमेवेति । ननु सत्यादिना यदेकत्वाध्ययवसायादिकं निदर्शितं नत्र विरोधचर्चेव नास्ति, सत्त्वेनै त्वं नाम मत्वप्रकारकबुद्धिविषयत्वम् , जीवाजीवात्मकत्वेन द्वित्वं जीवत्वाजीवत्वप्रकारकवुद्धिविषयत्वम् , एवं त्रित्वादिकमपि, न तु मलयारूपमेकत्वादिकं सत्त्वादिनकन्वाध्यवसायादौ भासत इति, तथा च सङ्ख्यारूपस्यैकत्वादेविरोधो न बुद्धिविशेषविषयत्वरूपस्येत्येक त्वाद्यध्यवमाया अविरुद्धधमविषया एव, नयविषयीभूत मेदामेदादिकं तु विरुद्धमिति तदध्यवसायरूपस्य नयस्य विप्रतिपत्तित्व म्यादेवन्याशङ्कत यादेतदिति । तच्च विभिन्नधर्मप्रकारकवुद्धिविषयत्वम्पमेकत्वादिक च । अनन्तधर्मात्मके वस्नुनि एकद्विवत्रित्वादीनां संख्यारूपाणामेव सनां वुद्धिविशेषेणाभिव्यक्तिरेव भवति, अत एवंकत्वविषयकतयैकत्वाध्यवसायो द्वित्वविषयकतया द्वित्वाध्यवसायः, श्वं त्रित्वादिविषयकत्वेन त्रित्वाद्यध्यवसायोऽनुभूयते, अन्यथा सदामिना सर्वमेकमित्यव्यवसायः सत्त्वप्रकारकज्ञानविषयत्ववन् सर्वमित्येबंरूपेणोल्लिखितः स्यादिति अपेक्षाभेदेनाविरुद्धानामेकत्वादीनामध्य
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy