SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ न भङ्काः विषयाः पत्रपक्तिः भङ्काः त्वमित्यभ्युपगन्तृनिश्चयनये कार्येण कारणानुमानस्योच्छेदः सादृश्यासम्भवश्च, एतद्व्युत्पादनमनेकान्तजय पताकादावित्युपदर्शितम् । ४८०, कुर्वद्रूपत्वेन कारणा- १५७,६ त्वानङ्गीकाराद् व्यवहारनये क्रियमाणं कृतमीति सम्भवतीति । ४८१, निश्चयनये कार्येण १५७,११ कारणानुमानं यथा न सम्भवति तथा भावितम् । ४८२, निश्चयनये सादृश्य- १५७,२० ग्रहणं यथा न सम्भवति तथोपदर्शितम् । ४८३, समसमयभावित्वे १५८,२ ३७ कार्यकारणभावव्यवस्थाऽयोगो व्यवस्थापितः । ४८४, एकत्र वर्तमानत्वम- १५८,४ तीत्वं न व्यवहारासिद्धे न प्रमाणवतार इत्यादिकं व्यवहार- निश्चययोर्विवादस्थानमवलोक्य यत्र वस्तुस्थितिस्तदन्वेषणं कार्यमित्युपदेशः । ४८५, समसमयत्वे कार्य - १५८,९ कारणभावव्यवस्था यथा न विषयाः पत्रपङ्क्तिः सम्भवति तथा दर्शितम् । ४८६, उपादानोपादेय- १५८,१६ भावोऽप्येकक्षणवृत्तित्वे न सम्भवतीति भावितम् । ४८७, क्रियमाणस्य कृत- १५८,२० · त्वव्यवहाराभावान्न तत्र प्रमाणावतार इति दर्शितम् । ४८८, वस्तुस्थित्यन्वेषण - १५८,२६ फलसूचनमन्वेषणीयमित्यनेन । ४८९, विचित्रनयवादानां फलोपदर्शनम् । १५९,१ ४९०, उक्तार्थे श्रीभगवद्भद्र- १५९,२ श्री बाहुवचनस्य सव्त्रेर्सि " इत्यादिगाथात्मकस्य हरिभद्रयवृत्तिसंवलितस्य संवादकतयोपदर्शनम् । ४९१, विचित्रनयवादानां १५९,१३ जिनप्रवचन विषयरुचिसम्पादनद्वारा रागद्वेषविलयफलकत्वं यथा भवति तथोपपादितम् । ४९२, कर्तृवैशिष्ट्यख्यापन- १६०, ६ परं ' यस्यासन्० इत्यादि प्रशस्तिपद्यम् । ४९३, अत्रत्य सर्वविशेषणो- १६०, १३ पादानफलोपदर्शनम् । 66 ,
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy