SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १८४ प्रमोदाविवृतिसंवलितं www २१ ' जत्थ वियण जाणिज्जा०' [अनुयोगद्वारसूत्र० ८ ] ७७,३ २२ ' जीवो गुणपडिवन्नो०' [विशेषावश्यक नि० गाथा - २६४३] ८४, १,८६,५ २३ 'णामाइतियं दव्वट्टियस्स० [विशेषावश्यकभाष्यगाथा- ७५ ] २४ 'गेहिं माणेहिं०' [विशेषावश्यक नि० गामा- २१६२] २५ 'तमेव विदित्वाऽतिमृत्युमेति०' [श्वेताश्वतरोपनिषद् ३ ८] २६ 'तिक्काले चदुपाणा०' [ द्रव्यसङ्ग्रहगाथा - ३ ] ८४, ८ ७३, २ ३, १३ १३५, ३ २७ 'दासेन मे खरः क्रीतः ० ' [नयोपदेशश्लो० ५५] २८ ' द्वैताद् वै भयं भवति०' (श्रुति० ? ३६, २ ७१, २३ 1 २९ 'नयाः प्रापकाः साधकाः ०' [तत्त्वार्थ भाष्य- अ०१, सूत्र० ३५ ] ३० 'नामं आवकहियं०' [ अनुयोगद्वारसूत्र - ११] १०, १ ९२, ६ ७३, ५ १४३,६ ३१ 'निगमेषु येऽभिहिताः ० ' [ तत्त्वार्थभाष्य० अ० १, सत्र० ३५ ] ३२ 'पइसमयकजकोडि०' [विशेषावश्यक भाष्यगाथा- २३१८] ३३ ' पच्चु पण्णग्गाही ०' [विशेषावश्यकनि० गाथा - २१८४] ३४ 'पलालं न दहत्यग्नि०' [नयोपदेशग्लो० ३१] ३५ ' प्रमाण - नयैरधिगमः ' [ तत्त्वार्थ० अ० १, सूत्र० ६ ] १२, ९ ३६ 'भावं चिय सद्दनया०' [ विशेषावश्यकभाष्यगाथा - २८४७] ८१.५,८५,१ ३७ 'भागे सिंहो नरो भागे० ' [ ३८ 'मग्गणगुणठाणेहि ०' wwwwww ] (द्रव्य सङ्ग्रहगाथा - १३] [अन्ययोगव्यवच्छेदिकाश्लो० १३ ] ] ३९ 'माया ससीचेद ४० 'यत्रैव जनयेदेनां०' [ ४१ 'यथार्थाभिधानं शब्द:' [ तत्त्वार्थभाष्य अ० १, सूत्र० ३५] ४२ या सर्वमात्मैवाभूत्०' [श्रुतिः ! ] ४३ 'लौकिकसम उपचारप्रा०' [तत्त्वार्थभाष्यअ० १, सूत्र० ३५ ] ४४ ‘वंजण-अत्थ-तदुभए०' [विशेषावश्यकनि० गाथा - २१८५] ४५ ' वच्च विणिच्छियत्थं' [विशेषावश्यकनि० गाथा - २१८३ ] १०४, ७ १२७, ६ २१, २६ १३५, ९ ७२, २२ १०६, १३ ११३, ४ ७१, २३ ९९, ३ १३२, २ ९७, २
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy