SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ नयरहस्यप्रकरणम्। तदाधारत्वाभावानोक्त प्रस्थकोपयोगातिरिक्तस्य बाह्यप्रस्थकस्य प्रस्थकत्वम्, निकरूपुरुषढयस्य नृपयोगेन सह तादात्म्यमेव सम्बन्ध इति न ताशोपयोगातिरिक्तत्वमित्याशयः। ननु निश्चयमानात्मक प्रस्थको प्रयोगस्यैव प्रस्थकत्वाभ्युपगमे बाहोऽपि विशिष्टसंस्थानाद्याकलिते वस्तुनि प्रस्थकोऽयमिति व्यपदेशो भवति, तस्य का गतिरित्याह- म मा अकस्माधोति-प्रस्थकपदेन व्यदिश्यमानस्य वाहास्यापीत्यर्थः. यदि वाहां तद् वस्तु योगातिरितं. स्याद. अनुपयोगझालेऽपि सन स्यात् । न चानुपलम्भकाले तत् समस्तीत्यत उपयोगस्य पसेव तदित्य बाह्यप्रस्थकस्योपयोगानतिरेकानपणाद् उपयोगस्य स्थकत्वे तदभिन्नतपाऽऽश्रितस्य वाहायस्थकस्यापि प्रस्थकत्वमुपपद्यत इत्यर्थः। यद्यपि बाह्यवादिना बाह्यवस्थकस्यानुपलम्भकालेऽपि सत्त्वमेव स्वीक्रियते, शब्दसमभिरुवम्भूतामामपि वाहावादिन्चमवश्यमभ्युपगन्तव्यम, यतो लिङ्गभेदेन शब्दस्यार्थभेदं साम्प्रतनयोऽभ्युपगच्छति, पर्यायभेदेनाऽर्थभेदं समभिरूढ उररीकरोति, व्युत्पत्तिनिमितक्रियाकाल एवार्थ शब्दप्रवृनिमेवम्भूत उपैति, यदि च साकारज्ञानमात्रस्यैव, सर्वस्य वस्तुनः, उपयोगाभेदस्यैव दोपगम उत्तानयानां नर्हापर्शितमन्तव्यमेदो न स्यादिति वाह्यवादिनामेपामपालम्भकालेऽपि वाहप्रस्थकस्य सत्वमिति, तथापि सूक्ष्मविचारशालिनामेवामयमपि विचारःप्रोल्लसति यदुत.विनाशोभावानां ज्यतिरित्तो यैरुपेयते तेरतिरिने विनाशेऽपि जाते किमिति भाव. स्तदानीं नाभ्युपेयते? विनाशस्य प्रतियोगिविरोधित्वादिति न वाच्यम्, तथा सति प्रतियोग्युपादान एव विनाश इति न स्यान: यस्मिन् काले प्रचंनो न तस्मिन् काले प्रतियोगीति कालिकविरोधोऽनयोरिति चेत्, अयमपि विरोधः कुतोऽवधृतः? ध्वंसकाले प्रतियोगिनोऽनुपलम्भादिति चेत्, एवं सत्यायातो मार्ग, अनयोक्न यैतदेवाभ्युपगतम्-यो यदोपलभ्यते तदा स समस्ति, यदा नोपलभ्यते तदा
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy