SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ नयरहस्यप्रकरणम्। ननु 'कृष्णो भ्रमरः' इति वाक्यवत् 'पञ्चवर्णो भ्रमरः' इति वाक्यमपि कथं न व्यवहारनयानुरोधि. तश्यापि लोक व्यवहारानुकूलत्वात, आगमबोधिनार्थऽपि व्युत्पन्न. लोकस्य पवनारदशनान, लोकबाधितार्थबोधकवाक्यम्पाव्यवहारकस्बे चात्माऽरूपवानित्यादिवाक्यस्याप्यव्यहारकम्बापानात् तस्याप्यात्मगौरवादिबोधकलोकप्रमाणावाधिनार्थबोधकत्वात् , अभ्रान्तलोसबाधितार्थयोधकत्वं वाक्यस्य प्रामाण्यं तथा निश्चयनयतोऽपि न प्रामाण्यमित्यर्थः । तर हेतुमाह-अवधारणाक्षमन्वादिति-वाक्येऽवधारणमावश्यकम् , प्रकृतेऽवधारण क्रियमाणे कृष्णेतरवर्णव्यावृत्तिः स्याद , एवं च सति प्रामा. ण्यमेव न भवेदित्यवधारणाक्षमत्वादुक्तवाक्यप्रामाण्यस्यातोऽवधारणगर्भमप्रमाणमेव तदित्याह-अगत्यमेवेति । शङ्कते-नन्विति । तस्या पञ्चवणा अमर इति वारयस्यापि। यद्ययापामरं पञ्चवर्णी भ्रसर इति लोक व्यवहारो न भवति तथापि श्रुताद्यावर्तनप्रवीणस्य व्युत्पन्नलोकस्य तथाव्यवहारस्य दर्शनात् , प्रयुञ्जते च शास्त्रज्ञाः पञ्चवर्णी भ्रमर इत्याह-आगमबोधितार्थेऽपीति । लोके कृष्ण एव भ्रमगे ज्ञायत इति लेन बाधितं पञ्चवर्णत्वमित्यतस्तद् यद्यव्यवहारकंतदा लोके आत्मा गोरोऽहं कृष्णोऽहमित्यादिप्रतीत्या रूपवत्वमेवात्मनोऽवधृतमिति नद्बाधितमरूपवत्वमित्यात्माऽरूपवानिति वाक्यस्याप्यव्यवहारकले स्यादित्याह-लोकबाधितार्थति। तस्यापि आत्माऽरूपयानित्यादि वाक्यस्यापि । यदि चात्माऽरूपवानिति वाक्यं नाधान्तलोकवाधितार्थकम् , ये चात्मनि गौरत्वादिकं जानते ते शरीरेण सहात्मनोऽमेदाध्यवसायिनो भ्रान्ता एव, तर्हि पश्चवर्ण भ्रमरे कृष्णमेव वर्णमध्यवस्यन्तो लोका भ्रान्ता एवेति पञ्चवर्णो भ्रमर इति वाक्यस्यापि नाभ्रान्तलोकवाधितार्थवोधकत्वमिति आत्माऽरूपवानिति वाक्यस्य यथा व्यावहारिकत्वं तथा पञ्चवर्णी भ्रमर इति वाक्य. स्यापि तत्वं स्यादेवेत्याह-अभ्रान्तेति-अत्र 'अभ्रान्तलोकाबाधितार्थवोधकत्वम्' इति पाठो युक्तः, यथाश्रुतपाठप्रामाण्ये तु तुल्यता:
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy