SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपतिः १२०, धर्मास्तिकायादिप्रदे- ४२,१ १२७, तत्र प्रस्थककार्याकरण- ४५,२ शानां धर्मास्तिकायादिरूपत- काले प्रस्थकत्वानुपगमे घटायोक्तिः, जीवप्रदेशस्य नोजी- द्यात्मकत्वप्रसङ्गस्य परिहारः। वत्वेन स्कन्धप्रदेशस्य नोस्क- |१२८, असाधारणतदर्थक्रिया-४५,४ न्धत्वेनोक्तिरित्यत्र युक्तिरुप- ____कारित्वस्यैव तदात्मकत्वप्रयोदर्शिता । जकत्वमुपदर्शितम्। १२१, धर्म प्रदेश इत्येवमभि-४२, ७ १२९, सङग्रहवक्तव्यस्य ४५,६ धानं न युक्तं किन्तु धर्मःप्रदेश स्पष्टीकरणम्। इत्येवमभिधानमिति समभि १३०, प्रस्थके घटादिनाम- ४५,२२ रूढनयमतम् । रूपार्थक्रियातो न घटादित्व१२२, देशप्रदेयोरसत्त्वादख- ४३,२ मित्यस्योपपादनम् । ण्डमेव वस्तु, भेदे सम्बन्धानु १३१, प्रस्थककार्याकरणकाले-४६,१ पपत्तिरभेदे सहोक्त्यनुप ऽनुभयरूपप्रसञ्जनाशङ्काया पत्तिः,भावाभावावच्छेदकत अपाकरणम् । याऽऽकाशादिप्रदेशसिद्धया १३२, अर्थक्रियाकरणाकरणा-४६,४ शङ्काया निरासश्च । भ्यां द्रव्यमेदद्मभ्युपगच्छतः १२३, विन्ध्यहिमवदादिभा- ४३,१७ सङ्ग्रहस्य ऋजुसूत्रमतानुवाभावच्छेदकतयाऽऽकाशादिदेशसिद्धयाशङ्काया अव प्रवेशाशङ्का व्युदस्ता। १३३, उक्ताशङ्का तत्खण्डना-४६,२१ तरणेनोपपादनम् । भिप्रायोऽवतरणे क्रमेण १२४, प्रस्थकनिदर्शने नैगम-४४,३ दर्शितः । मेदानामभिप्रायमेदोपदर्शनम्, व्यवहारस्य च । १३४, यथा प्रस्थककार्याका-४७,२ १२५, प्रस्थके नैगमभेदाभ्यु-४४,१३ रिणी व्यक्तिर्न प्रस्थकपदपगमप्रकाराणां स्पष्टीकरणम्। व्यपदेश्या तथा प्रस्थकत्व१२६, प्रस्थके सङ्ग्रहवक्तव्यो-४५,१ सामान्यमपि न तत्र, व्यवपदर्शनम् । हारबाधश्चात्र दोषः।
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy