SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ कुमुदचन्द्राचार्य वादे निर्जित्य श्रीपत्तने दिगम्बरप्रवेशो निवारितोऽद्यापि प्रतीतः । तथा वि० चतुरधिकद्वादशशत १२०४ वर्षे फलवर्द्धिग्राम चैत्यबिम्बयोःप्रातष्ठाकृता तत्तीर्थन्तु सम्प्रत्यपि प्रसिद्धं । तथा आरासणे व श्रीनेमिनाथप्रतिष्ठाकृता। चतुरशीति सहस्र ८४००० प्रमाणः स्याद्वादरत्नाकरनामा प्रमाणग्रन्थः कृतः । येभ्यश्च यन्नाम्नैव ख्यातिमत् चतुर्विशतिसूरिशाखं बभूव । एषां च वि० चास्त्रशदधिके एकादशशत ११३४ वर्षे जन्म द्विपञ्चा. शदधिके ११५२ दीक्षा । चतुःसप्तत्यधिके ११७४ सूरिपदं । षड्विंशत्याधिकद्वादशशत १२२६ वर्षे श्रावणवदिसप्तम्यां ७ गुरौ स्वर्गः । प्रभावकचारेोऽप्येवं श्रीप्रद्युम्नसूारोभिःसमयनिर्णय कृतः । वेदशिखिशिवे जन्म दीक्षा युग्मशरेश्वरे। वेदाश्वशंकरे वर्षे सूरित्वमभ. वत्प्रभोः ॥ रसयुग्मरवौ वर्षे श्रावणे मासि संगते । कृष्णपक्षस्य सप्त. म्यामपराणे गुरोदिने ।। मर्त्यलोकस्थितं लोकं प्रतिबोध्य पुरन्दरबो. धका इव ते जग्मुर्दिवं श्रीदेवसूरयः ॥ ____Similarly, the following passage occurs in “Extracts from the Historical Records of the Jains by Johannes Klatt Ph. D. of Berlin" published in the Indian Antiquary of September 1882: A pupil of Munichandra was Dêvasûri, who conquered the Digambara Kumudachandrâchârya in a dispute before Jayasimhadêva, king of Allahillapurapattana, and thereby hindered the entrance
SR No.022442
Book TitlePramannay Tattvalolankar
Original Sutra AuthorVadidevsuri
Author
PublisherYashovijay Jain Pathshala
Publication Year1904
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy