SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ५० प्रमाणनयतत्वालोकालङ्कारः। शब्दानां स्वप्रवृतिनिमित्तभूतक्रियाविष्टमर्थं वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः।३९। यथेन्दनमनुभवनिन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते।४।। क्रियानाविष्टं वस्तुशब्दवाच्यतया प्रतिक्षिपंस्तुतदाभासः ॥४२॥ यथाविशिष्टचष्टाशून्यं घटाख्यं वस्तु न घट. शब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादिः ॥ ४३ ॥ एतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थ. नयाःशेषास्तुत्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः ॥४४॥ पूर्वः पूर्वोनयः प्रचुरगोचरः परः परस्तु परि. मितविषयः॥४५॥
SR No.022442
Book TitlePramannay Tattvalolankar
Original Sutra AuthorVadidevsuri
Author
PublisherYashovijay Jain Pathshala
Publication Year1904
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy