________________
४३ प्रमाणनयतत्त्वालोकालङ्कारः। वस्तुपर्यायवद्रव्यं इति धमिणोः ॥९॥ क्षणमेकं सुखीविषयासक्तजीवइति धर्मधर्मिणोः ॥१०॥ धर्मद्रयादीनामैकान्तिकपार्थक्याभिसन्धि नँगमाभासः ॥ ११ ॥ यथात्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग् भूते इत्यादि ॥ १२॥ सामान्यमात्रग्राही परामर्शः संग्रहः ॥१३॥ अयमुभयविकल्पः परोऽपरश्च ॥ १४ ॥ अशेषविशेषेष्वौदासीन्यम्भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परः संग्रहः१५ विश्वमेकं सदविशेषादिति यथा ॥१६॥ सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषानिरा. चक्ष गस्तदाभासः ॥ १७ ॥