SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्रमाणत्रयतत्त्व लोकालङ्कारः 1 ४३ न वीतरागः कश्चिद्विवक्षितः पुरुषोवक्तृवात्यः पुनर्वीतरागो न स वक्ता यथोपलखण्डइत्यव्यतिरेकः । ७७ ॥ ७ ॥ अनित्यः शब्दः कृतकत्वादाकाशवदित्यप्रदर्शितव्यतिरेकः । ७८ ॥ ७ ॥ अनित्यः शब्दः कृतकत्वाद्यदकृतकं तन्नित्यं यथाकाशमिति विपरीतव्यतिरेकः ॥७९॥२॥ उक्तलक्ष गोल्लङ्घनं नोपनयनिगमनयोर्वचने तदाभासौ ॥ ८० ॥ यथापरिणामीशब्दः कृतकत्वाद्यः कृतकः स परिणामी यथा कुम्भ इत्यत्र परिणामी च शब्द इति कृतकश्च कुम्भ इति च ८१ । तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्दइति तस्मात्परिणामी कुम्भ इति वा ॥ ८२ ॥
SR No.022442
Book TitlePramannay Tattvalolankar
Original Sutra AuthorVadidevsuri
Author
PublisherYashovijay Jain Pathshala
Publication Year1904
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy