SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः । रागादिमान् विवक्षितः पुरुषोवक्तृत्वादिष्टपुरुषवादित्यनन्त्रयः । ७ । ६६ ॥ अनित्यः शब्दः कृतकत्वात् घटवदित्य प्रदर्शितान्वयः । ८ । ६७ ॥ अनित्यः शब्दः कृतकत्वात् यदनित्यं तत् कृतकं घटवदिति विपरीतान्वयः॥९॥६८॥ वैधर्म्येणापि दृष्टान्ताभासो नवधा ||६९ || असिद्धसाध्यव्यतिरेकोऽसिद्धसाधनव्यतिरेकोऽसिद्धोभयव्यतिरेकः सन्दिग्धसाध्यव्यतिरेकः सन्दिग्धसाधनव्यतिरेकः सन्दिग्वोभयव्यतिरेकोऽव्यतिरेकाऽप्रदर्शितव्यतिरको विपरीतव्यतिरेकश्च ॥ ७० ॥ तेषु भ्रान्तमनुमानं प्रमाणत्वात्यत्पुनभ्रन्तं न भवति न तत् प्रमाणं यथा स्वप्नज्ञानमिति ४०
SR No.022442
Book TitlePramannay Tattvalolankar
Original Sutra AuthorVadidevsuri
Author
PublisherYashovijay Jain Pathshala
Publication Year1904
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy