SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्वालोकालङ्कारः 1 २३ आप्तवचनादाविर्भूतमर्थ संवेदनमागमः॥१॥ उपचारादाप्तवचनञ्च ॥ २ ॥ यथा समस्त्यत्र प्रदेशे रत्ननिधानं सन्ति रत्न सानुप्रभृतयः ॥ ३॥ अभिघयं वस्तु यथावस्थितं योजानीते यथा ज्ञातञ्चाभिधत्ते स आप्तः ॥ ४ ॥ तस्य हि वचनमविसंवादि भवति ॥ ५ ॥ सच देवा लौकिकोलोकोत्तरश्च ॥ ६ ॥ लौकिको जनकादिर्लोकोत्तरस्तु तीर्थकरादिः ॥ ७ ॥ वर्णपदवाक्यात्मकं वचनम् ॥ ८ ॥ अकारादिः पौडलिको वर्णः ॥ २ ॥ वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदं पदानान्तु वाक्यम् ॥ १० ॥
SR No.022442
Book TitlePramannay Tattvalolankar
Original Sutra AuthorVadidevsuri
Author
PublisherYashovijay Jain Pathshala
Publication Year1904
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy