SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५६ सावचूरिके प्रमाणनयतत्त्वालोकालकारे अष्टमः परिच्छेदः । तथेति । तथैव स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां शब्दादेः कथञ्चिनित्यत्वादिरूपं तत्त्वं प्रतिष्ठापयितुमिच्छुस्तत्वविनिर्णिनीषुः ॥ ४ ॥ ३ अस्यैव भेदावाहुः अयं च द्वेधा स्वात्मनि परत्र च ॥ ५ ॥ अयमिति । तत्वनिर्णिनीषुः कश्चित्सन्देहाधुपहतचेतोवृत्तिः स्वात्मनि तत्वं ६ निर्णेतुमिच्छति, अपरस्तु परानुग्रहरसिकतया परत्र तथेति द्वेधाऽसौ ॥५॥ स्वात्मनि तत्त्वनिर्णिनीषुमुदाहरन्तिआद्यः शिष्यादिः॥६॥ द्वितीयो गुर्वादिः ॥ ७ ॥ द्वितीयः परत्र तत्त्वनिर्णिनीपुः ॥ ७ ॥ तस्य भेदावाहुः१२ अयं द्विविधः क्षायोपशमिकज्ञानशाली केवली च ॥ ८॥ अयमिति । अयमिति परत्र तत्त्वनिर्णिनीपुर्णर्वादिस्तदेवं चत्वारः प्रारम्भकाः जिगीषुः (१) स्वात्मनि तत्त्वनिर्णिनीपुपरत्रतत्त्वनिर्णिनीषू च (२) क्षायोप१५शमिकज्ञानशालि (३) केवलिना(४)विति । तत्त्वनिर्णिनीषोर्येभेदप्रभेदा उक्ता न ते जिगीपोः सर्वेऽपि सम्भवन्ति । तथाहि न कश्चिदात्मानं जेतुमिच्छति । नच केवली परं पराजेतुमिच्छति । इति क्षायोपशमिकज्ञानशाली १८ परत्र जिगीषुः स्यादित्येकरूप एवासौ । तथा निर्णीतसमस्ततत्त्वज्ञानशालिनः केवलिनः स्वात्मनि तत्त्वनिर्णयेच्छानुपपत्तेः क्षायोपशमिकज्ञानवानेव स्वात्मनि निर्णिनीपुः स्यादित्यसावप्येकरूप एव ॥ ८ ॥ २१ एतेन प्रत्यारम्भकोऽपि व्याख्यातः॥९॥ एतेनेति । आरम्भकं प्रति प्रतीपं चारभमाणः प्रत्यारम्भकः । सोऽयमेतेन प्रारम्भकभेदप्ररूपणेन व्याख्यातः स्वयमवगन्तव्यः । एवञ्च प्रत्यारम्भकस्यापि २४ जिगीपुप्रभृतयश्चत्वारः प्रकाराः स्युस्तत्र यद्यप्येकैकशः प्रारम्भकस्य प्रत्यारम्भ. केण साधं वादे पोडशभेदाः प्रादुर्भवन्ति तथापि जिगीपोः स्वात्मनि तत्त्वनि२६ णिनीपुणा (6) स्वात्मनि तत्त्वनिर्णिनीपोर्जिगीपु...) स्वात्मनि तत्त्वनिर्णि
SR No.022441
Book TitlePramannay Tattvalolankar
Original Sutra AuthorN/A
AuthorVijayramsuri
PublisherSurendrasuri Jain Tattvagyan Shala
Publication Year1984
Total Pages70
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy