SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३२ ] [ वादम लाथां प्रतिष्ठाध्वंसः प्रतिष्ठाकालीनयावदस्पृश्यस्पर्शादिप्रतियोगिकानादिसंसर्गाभावविशिष्ठः पूज्यत्वप्रयोजक इति तदप्यविचारि(त) रमणीयम् । प्रतिष्ठायाः क्रियेच्छारूपत्वेन तवंसस्य प्रतिमानिष्ठत्वाभावात् । क्तप्रत्ययस्थलेऽपि 'प्रोक्षिता व्रीहय' इत्यादौ ध्वंसव्यापारकत्वाऽकल्पनात्, कालान्तरभाविनि फले चिरनष्टस्य कारणस्य भावव्यापारकत्वनियमाच्च । अन्यथाऽपूर्वोच्छेदापत्तेः। किच किञ्चिदवयवनाशेन प्रतिमान्तरोत्पत्तौ तत्र प्रतिष्ठाध्वंसानभ्युपगमात् पूज्यतानापत्तिरुक्तसंसर्गाभावानां बहूनामवच्छेदकत्वनिवेशे गौरवात् , प्रतिष्ठायाः शक्तिविशेषे तन्नाशेऽस्पृश्यस्पर्शादीनां चैकशक्तिमत्त्वेन हेतुत्वे लाघवात् । एतेन प्रागभावाऽसत्त्वे क्वचित् तत्प्रतिष्ठाध्वंसमात्रं क्वचित्तत्तच्चाण्डालस्पर्शध्वंसविरहविशिष्टं तत्पूजाफलप्रयोजकमि' ति नव्यमतमप्यपास्तमिति दिक् ।।५। [शक्तिवादः समाप्तः]
SR No.022440
Book TitleVadsangraha
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1975
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy