SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्षत्वाऽप्रत्यक्षत्वविवादरहस्यम् ] [८७ क्षाबुद्धिभेदेन कूटत्वस्य नानाविधतया तादृशानुद्भूतत्वाभास्कूटत्वेन हेतुत्वेऽनन्तकार्यकारणभावापत्तेः। अनुद्भुतत्वाभावकूटवत्स्पर्शत्वेन हेतुत्वे तु स्वरूपतोऽनुद्भूतत्वाभावकूटानां स्पर्शत्वस्य चैकत्र द्वयमिति न्यायेन व्यासज्यवृत्त्यवच्छेदकतया कूटत्वस्य कारणतावच्छेदककोटौ प्रवेशात् । वस्तुतस्तु अनुद्भूतस्पर्श मानाभावात् , सामान्यतः स्पर्शत्वेनैव द्रव्यस्पार्शनं प्रति हेतुत्वम् । न त्वनुद्भूतत्वाभावप्रवेशोऽपीति क गौरवसम्भावना । नं च तथापि मूर्तलौकिकप्रत्यक्षत्वस्य वा उद्भूतरूपकार्यतावच्छेदकत्वे द्रव्यस्पार्शनं प्रति स्पर्शस्य न हेतुत्वमुद्भूतरूपाभावादेवाऽस्पार्शनत्वोपपत्तेः, चाक्षुषत्वस्य कार्यतावच्छेदकत्वे तु गगनादेस्त्वाचवारणाय द्रव्यत्वाचं प्रति स्पर्शस्यापि पृथगहेतुत्वमाव(व)श्यकमतो गौरवमिति वाच्यम् , मूर्तलौकिकप्रत्यक्षत्वस्याऽप्रत्यक्षत्वस्य वा कार्यतावच्छेदकत्वेऽपि प्रभाया वायोश्च स्पार्शनवारणाय द्रव्यत्वाचं प्रति स्पर्शस्य पृथग्हेतुताया आवश्यकत्वात् । स्वतन्त्रास्तुचक्षरयोग्यद्रव्यस्यापिवायुष्मादेः स्पार्शनत्वे स्पार्शनजनकतावच्छेदकैकत्वनिष्ठजातिमादाय चाक्षु(ष)जनकतावच्छेदकैकत्वनिष्ठवैजात्याऽनभ्युपगमे द्रव्यस्पार्शनं प्रति स्प विजातीयमहत्त्वयोः कारणत्वकल्पनाप्रसङ्गात् , चाक्षुषजनकतावच्छेदकैकत्वनिष्ठजात्यनभ्युपगमे द्रव्यचाक्षुषं प्रति महत्व
SR No.022440
Book TitleVadsangraha
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1975
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy