SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ गाथा (७) बिषयः साधर्म्यदृष्टान्तस्वरूपम् । १६. वैधर्म्यदृष्टान्तस्वरूपम् । २०. दृष्टान्तस्योपयोगित्वेऽपि साध्यसिद्धौ व्याप्तिसमकक्षस्वाभावनिरूपणम् । २१. पक्षाभासस्वरूपम् । पक्षाभासत्रैविध्यनिरूपणम् दृष्टान्तसङ्गतिद्वारा पक्षा भासनिर्वचनम् । २२. हेतोरसाधारणलक्षणनिर्देशः हेत्वाभासत्वोपपत्तिश्च । हेत्वाभासानां त्रिरूपत्वसिद्धिः । पृष्ठम् २५ २५ २८ २६ ३० तन्त्रान्तरीयाभिमतहेत्वाभासानां पञ्चरूपत्वादिनिरास: ३०/३१ २३. त्रिविधहेत्वाभासलक्षणानि दृष्टान्तद्वारा उनणसङ्गतिः । ३२ २४. साधर्म्य-दृष्टान्तदूषणानि । २५. वैधर्म्यदृष्टान्तदूषणानि । २६ २७ ३३ साधर्म्यदृष्टान्ताभासनवकस्य सोदाहरणं निरूपणम् । ३४/३५ ३५ वैधर्म्यदृष्टान्ताभासनषकस्य सोदाहरणं निरूपणम् । ३६ / ३७ ३७ २६. वादस्थलोपयोगिनोः दूषण- तदाभासयोः स्वरूपम् । श्री वादोपनिषद् - वादि सर्वस्वसंज्ञद्वात्रिंशिकाधारेण संक्षेपेण वाद- वादिस्वरूपम् । दूषणस्य व्याख्यान्तर समर्थनम् । ३८, ३६ ४०
SR No.022439
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherAgmoddharak Granthmala
Publication Year1965
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy