SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ गाथा (५) विषयानुक्रमः । विषयः उपक्रमः अनुबन्धचतुष्कनिर्देशश्च । प्रमाणस्य लक्षणं भेदनिदर्शन | १. २/ ३० प्रमाणानां लोकप्रसिद्धत्वेन तल्लक्षणविधानस्यासङ्गतिमुद्भाव्य व्यामोनिवृत्तिप्रयोजनवर्णनम् । ३/४ I ४. प्रमाणभेदयोः प्रत्यक्षपरोक्षयोर्लक्षणे । परोक्षभिन्नत्वेन प्रत्यक्षलक्षणे हि किं बीजमित्यत्र सोपपत्तिकं इतरेतराश्रयादिदोषवारणपूर्वकं निर्वचनम् । ५. लोकोपयोगित्वेन परोक्षस्य विवेचनम् । ७. ६. अनुमानस्य प्रामाण्यव्यवस्थापनम् । ८. प्रथमं अनुमानप्रामाण्ये चार्वाकविप्रतिपत्तिः । प्रत्यक्षस्याध्यप्रामाण्यप्रतिबन्द्या चार्वाकानां बलादापद्यमानानुमानप्रामाण्यविचारः । पृष्ठम् प्रमाणस्य निष्टतिलक्षणविधया प्रामाण्यनिर्देशः । ज्ञानाद्वै तत्रादिबौद्धानां ब्रह्माद्वैतवादिवेदान्तिनामभिमताद्वैतवादस्य प्रमाणस्य प्रामाण्यानुपपत्तिद्वाराऽसारत्वनिर्देशः । शाब्दप्रमाणस्वरूपम् । ६/७ ६/१० १० १०/११ १२ १२
SR No.022439
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherAgmoddharak Granthmala
Publication Year1965
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy