________________
न्यायवितारः
8888888@sabˆooo....................................000000000000000000........000000
२९
भिमतोऽन्नादिबाघहेतुस्वरूपादिवोद्धृभिर्निर्णीतज्ञानवद्भिः पूर्वाचार्यैः । अन्यैश्च बाधित इति हेतुदूषणमुक्तम् । न च तद्युक्तं, हेतोः स्वरूपेण बाधाऽभावात् । व्याप्तिबाधने तु स्यादपि । न च सापि बाध्यतेऽत्र मैं वा तन्मुखेन दोषापादनमभिप्रेतं, किन्तु पक्ष प्रयोगविरोधेनेति थार्थताऽस्य पक्षाभासत्वादिनेति ।
एवं चानुमानाङ्गस्य पक्षस्याभासं दर्शयित्वाऽधुना पक्षहेतुवचनात्मकत्वात् परार्थानुमानस्य तच्छेषभूतस्य हेतोराभासानाSSख्यन् प्रथमं 'साध्याविनाyat लिङ्गादितिवाक्येन सूचितं लक्षणं हेतोराह पूर्वाद्ध नोत्तराद्धेन तदाभासाँश्च -
अन्यथानुपपन्नत्वं, हेतोर्लक्षण मीरितम् । तदप्रतीतिसन्देह - चिपय सिंस्तदाभता ||२२||
तत्रान्यथा - साध्याभावे, उपपन्नं युक्त्या घटमानं, प्रामाण्याडविरोधीत्यर्थः । नोपपन्नमनुपपन्नं युक्त्त्याऽघटमानं तस्य भावोऽनुपपन्नत्वं अन्यथानुपपन्नत्वम् । व्यतिरेकव्याप्तिप्रदर्शनम् च लक्षणतया साहचर्यमात्रादीनां हेतुता नेति ज्ञापनायानुपपन्नत्वपर्यन्तानुधावनं प्रोज्जय साध्याभावे साधनाभाव इति सामान्यं यत् कृतं नियमदर्शनाय, एवमेव तथोपपत्तावप्यभ्यूह्मम् । अदर्शयिष्यदन्यथा तत्रापि साध्यसत्त्व सस्त्रमिति । तदन्यथानुपपन्नत्यम् किमित्याह – 'देतो'क्षण' मिति । हिनोति गमयति, परोक्ष मपि वह्नयादिकमप्रतीतमनि
कृतमभीप्सितं चेति हेतुधूमादिः प्रत्यक्षादिना गम्यमान: । 'हिंदू गतिवृद्धयो' रित्यस्मात् 'कृसि कम्यभिगमितनिमनिजन्यसिमसिसच्यवि भाषागाग्लाम्लाहनिहायाहिकशिपुभ्यस्तुन्नि' त्यौणादिके 'तुनि' हेतु शब्दनिष्पत्तिः तस्य लक्षणं-लक्ष्यते - इतरव्यावृत्त्या निश्चीयते मकृतमनेनेति लक्षणमसाधारणं स्वरूपं वह्ने रिवोष्णत्वादि । लक्षणं