SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १५२ न्यायावतारः .००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००00000000000 एतेन शब्दार्थावधारणसङ्ख्याव्याहरादि सर्वं प्रयुक्त वेदितव्यम् । आदिशब्दशब्दितं नाशाद्यपि दिशाऽनयैव भाव्यम् । यतो भवत्येव कालपरावर्त्तादिना घटपटादे शः, उपलभ्यते च तथैव । तथा च किमदृष्ठकल्पनया। आगमाश्चोदीरितास्तेऽपि पूर्वापराविरोधेन व्याख्यायन्ते चेत्, न ते कत्ते त्वस्य साक्षात् सावकाः किन्त्वौपचारिककत त्वसाधकाः । तच्च तवृत्तपदार्थप्रतिपादकशास्त्रप्रणयनादिना स्यादेव । परं तदपि नाऽनादिसिद्धस्याशरीरस्य । तदुक्तमभियुक्तः 'धर्माधर्मो विना नाङ्ग, विनाङ्गेन मुखं कुतः'। मुखाद्विना न वक्त त्वं, तच्छास्तारः परे कथ ॥१॥ मिति सशरीरस्येश्वरत्वेऽङ्गीक्रियमाणे युज्यत एव सर्वम् ।, यतोऽज्ञानपङ्कादुद्धाराय निःशेषभूमिस्मृगसाधारणपुण्यप्राग्भारलब्धावतारा युगादाववतरन्ति युगोत्तमाः । ते च द्यावाभूम्योर्ज्ञानदातृत्वेन पर्यायेण विश्वस्य गृहारामादिविधेत्तत्प्रवर्तितत्वात् कर्त्त ता । पूर्व हि तत्कालायुगलिनो न गृहारानादिव्यवस्थावन्त आसीरन् । साम-दाम दण्डभेदरूपाणां नीतीनां नैगमादिनयानां वा प्रकाशनात स्यादेव च भुवनगोप्तृत्वम् । नहि नीतिज्ञानमन्तरेण कोऽपि तदनुसारेण प्रवर्तते, लभते चोत्तमतां, रक्षति चान्याँस्तद्विधाने तु स्यादेव भुवनगोप्तृता । आसीच्च युगादीश्वरावतारादर्वाग् जगत्सुखबाहुल्यमपि धर्माधर्मपरिज्ञानाभावादसदिवात्मोद्योतकराध्वनो विनष्टत्वात् । आविष्कृतं च शिववम॑ तेनैव पुरुषोत्तमेन । एवमन्यान्यश्रुतयोऽप्यवगन्तव्या अविरोधेन। को वाऽऽग्रहस्तासां परस्परविरुद्धतमानां यथार्थत्वे ? यतस्तत्रैव तावद्धि प्रतिषिद्धमन्योन्यम् । एके तावत्-'ब्रह्म वेदमग्र' इत्याहुः । तदाऽन्ये-'असदेवेदमग्र' इत्याहुरन्ये च-'मृत्युनैवेदमावृतमासीत्', तथैव एके 'अन्नं वै प्रजापति' रित्याहुः, तदाऽपरे एके केचित्तन्नेत्याहुः । एवमेव केचिद्धृदये श्रात्मानमाहुरन्येऽङ्गुष्ठपरिमाणमन्ये यवादिमानमन्ये वालाग्रंशतभागमानमविशेषेणोदाजह: । कियन्तो दधिमाष
SR No.022439
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherAgmoddharak Granthmala
Publication Year1965
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy