SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ भ्यायावतारः 10880000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० 'ये स्त्रीशस्त्राक्षसूत्रादि-रागाद्यङ्ककलङ्किताः । निग्रहानुग्रहपरास्ते देवाः स्युन मुक्तये ॥१॥ [ योग०] रागादिमत्त्वे च सुतरामलीकभाषिता । प्रतिपादितं च परमर्षिभिःरागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृत'मित्यादि । अत एव च रागादिमतो देवत्वेनोपासकानां शिक्षायै प्रोचुरेतत् - कृतार्था जठरोपस्थ-दुःस्थितैरपि दैवतैः । भवादृशान् निलु वते हाहा ! देवास्तिकाः परे ॥१॥ विस्तरार्थिभिर्लोकतत्त्वनिर्णय-वीतरागस्तवाऽयोगव्यवच्छेदद्वात्रिं. शिकादयो विलोकनीयाः स्वयम् । एवं च श्रीमज्जिनेन्द्रदेवस्य स्यादेव सर्वज्ञतानिर्णयः तदागम-चरिताचरणादिभिः । तथा च तदागमप्रामाः ण्यादपि स्यादेव जीवनिर्णीतिः । न चातीन्द्रियाणां पदार्थानां सद्भावप्रतिपत्तयेऽस्त्यन्यदागमेभ्यो मान परलोकविधौ च । अचिवांसश्चानूचाना: 'अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये। . न मानमागमादन्यत् सर्वविद्देशितः स च ॥१॥ तथा ज्ञायेरन हेतुवादेन, पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः, कृतः स्या तेषु निश्चयः' ।।२।। अत एवोचुरन्येपि 'आगमेनानुमानेन, ध्यानाभ्यासरसेन च । विधा प्रकल्पयन्प्रज्ञां, लभते तत्त्वमुत्तमम्' ।।१।। मान्यताप्यागमानां तेषामेव स्वीक्रियते परमाईतैः, यत्र जीवादि. मरूपण दम्पर्यशुद्धा । तदाहु:
SR No.022439
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherAgmoddharak Granthmala
Publication Year1965
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy