________________
आप्तपरीक्षा।
संयोगः समवायो वा तद्विशेषोऽस्त्वनेकधा। . . स्वातंत्र्ये समवायस्य सर्वथैक्ये च दोषतः॥५८॥
तस्य विशेषणविशेष्यभावस्यानंत्यातसमवायवदेकत्वानभ्युपगमात् नानवस्था दोषो यदि परैः कथ्यते प्रपतृणामाकांक्षाक्षयतोऽपि वा यत्र यस्य प्रतिपत्तुर्व्यवहारपरिसमाप्तेराकांक्षाक्षयः स्यात् तत्रापरविशेषणविशेष्यमावानन्वेषणादनवस्थानुपपत्तेः तदा समवायादिनापि परिकल्पितेन न किंचित्फलमुपलभामहे समवायिनोरपि विशेषणविशेष्यभावस्यैवाभ्युपगमनीयत्वात संयोगिनोरपि विशेषणविशेष्यमावानतिक्रमात् । गुणद्रव्ययोः क्रियाद्रव्ययोद्रव्यत्वद्रव्ययोःगुणत्वगुणयोः कर्मत्वकर्मणोः गुणत्वद्रव्ययोः कर्मत्वद्रव्ययोविशेषद्रव्ययोश्च द्रव्ययोरिव विशेषणविशेष्यत्वस्य साक्षात्परंपरया वा प्रतीयमानस्य वाधकाभावात् । यथैव हि गुणिद्रव्यं क्रियावद्द्व्यं द्रव्यत्ववद्रव्यं विशेषवद्रव्यं गुणत्ववान्गुणः कर्मत्ववत्कर्मेत्यत्र साक्षाद्विशेषणविशेष्यभावः प्रतिभासते दंडिकुंडलिवत् तथा परंपरया गुणत्ववद्रव्यमित्यत्र गुणस्य द्रव्यविशेषणत्वात् गुणत्वस्य च गुणविशेषणत्वात् विशेषणविशेष्यभावोऽपि, तथा कर्मत्ववद्व्यमित्यत्रापि कर्मत्वस्य कर्मविशेषणत्वात् कर्मणो द्रव्यविशेषणत्वात् विशेषणविशेष्यभाव एव निरंकुशोऽस्तु । ननु च दंडपुरुषादीनामवयवावयव्यादीनां च संयोगः समवायश्च विशेषणविशेष्यभावहेतुः संप्रतीयते तस्य तद्भाव एव भावादिति न मंतव्यं, तदभावेऽपि विशेषणविशेष्यभावस्य सद्भावात् धर्मधर्मिवत् भावाभाववद्वा । नहि धर्मधर्मिणोः संयोगः, तस्य द्रव्यनिष्ठत्वात् । नापि समवायः परैरिष्यते, समवायतदस्तित्वयोः समवायांतरप्रसंगात् । तथा न भावाभावयोः संयोगः समवायो वा परैरिष्टः सिद्धांतविरोधात् तयोर्विशेषणविशेष्यभावस्तु तैरिष्टो दृष्टश्चेति न संयोगसमवायाभ्यां विशेषणविशेष्यभावो