SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आप्तपरीक्षा। नायापूर्व शरीरांतरं निष्पादयेदिति कथमनवस्था विनिवार्येत, न हि केषांचित्प्राणिनां निग्रहानुग्रहकरणात्पूर्व शरीरमीश्वरस्य प्रयुज्यते ततोऽपि 'पूर्व शरीरांतरप्रसंगात् । अनादिशरीरसंततिसिद्धेरशरीरत्वविरोधात् । न चैकेन निर्माणशरीरेण नानादिग्देशवर्तिप्राणिविशेषनिग्रहानुग्रहविधानमीश्वरस्य घटते, यतो युगपन्नानानिर्माणशरीराणि तस्य न स्युः । तदम्युपगमे च तन्निर्माणाय नानाशरीरांतराणि भवेयुरित्यनादिनानाशरीरसंततयः कथमीश्वरस्य न प्रसज्येरन् ? यदि पुनरेकेन शरीरेण नानास्वशरीराणि कुर्वीत युगपत्क्रमेण वा तदैकेनैव देहेन नानादिन्देशवर्तिप्राणिगणनिग्रहानुग्रहावपि तथैव कुर्वीत । तथा च कणादगजासुराद्यनुग्रहनिग्रहविधानायोलूकादितदनुरूपशरीरनानात्वकथनं न युक्तिपथप्रस्थायि स्यात् । यदि पुनर्न देहांतराद्विना स्वदेहं जनयेत् , नापि देहांतरात्, स्वयमीश्वरस्य सर्वथा देहाविधानादिति मतं तदपि दषयन्नाह स्वयं देहाविधाने तु तेनैव व्यभिचारिता। कार्यत्वादेः प्रयुक्तस्य हेतोरीश्वरसाधने ॥२०॥ यदि हीश्वरो न स्वयं स्वदेहं विधत्ते तदाऽसौ तद्देहः किं नित्यः स्यादनित्यो वा न तावन्नित्यः सावयवत्वात् । यत्सावयवं तदनित्यं दृष्टं यथा घटादि। सावयवश्वेश्वरदेहस्तस्मान्न नित्य इति बाधकसद्भावात् । यदि पुनरनित्यः तदा कार्योऽसौ कुतः प्रादुर्भवेत् । महेश्वरधर्मविशेषादेवेति चेत् तर्हि सर्वप्राणिनां शुभाशुभशरीरादिकार्य तद्धर्माधर्मेभ्य एव प्रादुभवेदिति किं कृतमीश्वरेण निमित्तकारणतया परिकल्पितेन । तथा च विवादापन्नं तनुकरणभुवनादिकं बुद्धिमन्निमित्तकं कार्यत्वात् स्वारंभकावयवसन्निवेशविशिष्टत्वादचेतनोपादानत्वादित्यादेहेंतोरीश्वरसाधनाय प्रयुक्तस्येश्वरदेहेन व्यभिचारिता स्यात्, तस्यानीश्वरनिमित्तत्वेऽपि कार्यत्वादि सनिवेशाकतनकरणभुवना निमित्तकारण
SR No.022436
Book TitleAaptpariksha
Original Sutra AuthorN/A
AuthorVidyanandswami
PublisherJain Sahitya Prasarak Karyalay
Publication Year
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy