SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ अनेकान्त-विभूतिः (१) महातपःसाधनतोऽवध्य रजः समग्रं भवचक्रवाहि-। परं महः प्रादुरवीभवो यद्नमोऽस्तु तस्मै जगदीश ! वीर !॥ (२) तस्मिन् परे तेजसि भासमानेऽ नेकान्ततत्त्वं महदस्फुरद् यत्-। प्ररूपणं लोकहिताय तस्य परोपकारः सुमहानयं ते ॥ (३) एकान्तदुर्नीतिमहामयात ___ प्रजापुरस्तादुपढौकनेन । स्वामिन्ननेकान्तमहौषधस्य विधोपकार्यासनमागतोऽसि ॥ *विश्वोपकारि-आसनम् । विश्वमुपकार्य यत्र तथाविधं वा आसनम् । पर." ३ . . SLM . ... . . . VIA
SR No.022435
Book TitleAnekant Vibhuti
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherJain Yuvak Sangh
Publication Year1931
Total Pages32
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy