SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ अनेकान्त-विभूतिः (३१) रागाच रोपाच बहिर्गतोऽपि सर्वत्र साम्यं च वहन्नपीत्यम् । जगद्धितं धर्ममहो ! अवोचः शिरः किमीयं न नमेत् तवांघौ ! ॥ (३२) जनान् पुण्याचारान् न परमनयस्सद्गतिपदं कृपादृष्टेदृष्टेरधमहृदयानप्युदधरः। महांस्तत्त्वालोको विमलचरितं साम्यवहनं परेयं ते भूतिर्भवतु जगतो मङ्गलकरी !॥
SR No.022435
Book TitleAnekant Vibhuti
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherJain Yuvak Sangh
Publication Year1931
Total Pages32
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy