SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ફ अनेकान्त-विभूतिः ( २८ ) ज्ञाने तथैवाऽऽचरणेऽपि मुझेडनेकान्तनीतिं वहते यथार्थम् । स एव संसंचरते पथा ते स एव भक्तस्तव विश्वनाथ ! ॥ (२९) रागादिजेता भगवन् ! जिनोऽसि बुद्धोऽसि बुद्धिं परमामुपेतः । कैवल्यचिद्व्यापितयाऽसि विष्णुः शिवोऽसि कल्याणविभूतिपूर्णः ॥ ( ३० ) मतान्तराणां रचनं च पोष आस्तां भवन्तौ भगवन् ! यदेह - । सदा तदान्दोलितता प्रशान्त्यै विश्वस्य धर्मे न्यगदः शिवाय ॥
SR No.022435
Book TitleAnekant Vibhuti
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherJain Yuvak Sangh
Publication Year1931
Total Pages32
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy