SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २४ अनेकान्त-विभूतिः ( २५) न कर्मकाण्डाऽऽस्पददुर्ग्रहस्या नेकान्तदर्शी ददतेऽवकाशम् । सर्वाः क्रियाः शुद्धिभृतः सुयोगाः शुभावहाः, कोन सतां विरोषः!॥ (२६ ) साध्यं भवेत् स्पष्टतया यथार्थ __ भिन्नाः पुनः साधनधर्ममार्गाः । तद्भेदमाश्रित्य विरोधभावप्रसारिणस्त्वां नहि संविदन्ति । ( २७ ) न साधनानामिह कश्चिदाग्रहो - विशुद्धिमत् साधनमाददीत सत् । परम्परोपस्थितसाधनान्यपि त्यजेद् भवेयुः परिदूषितानि चेत् ॥
SR No.022435
Book TitleAnekant Vibhuti
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherJain Yuvak Sangh
Publication Year1931
Total Pages32
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy