SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ अनेकाम विभूतिः (९) परस्पराकलुषीभवन्त स्ते शान्तिमाषाय विचारयेयुः-। त्वनीतिसिद्धान्तदिशा महेश! सधः समाधि शमदं लभेरन् । (१७) कषायमुक्ताववगत्य मुक्ति बुवाऽप्यनासक्ति-समर्वयोगम् । ज्ञात्वा क्रमं साधनसंश्रयं च को नाम निन्दिष्यति वनवादम् ! ॥ (१८) न मुक्तिसंसाधनयोगमार्गो बस्वाद् विना न्यूनदशो यदि स्यात् । नग्नी विमुच्येत क न तर्हि ?. सतामनेकान्त-विचारणेयम् ॥
SR No.022435
Book TitleAnekant Vibhuti
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherJain Yuvak Sangh
Publication Year1931
Total Pages32
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy