SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ अनेकान्त-विभूतिः (१३) शरीरमानोऽस्ति शरीरधारी विभुः पुनर्ज्ञानविभुत्वयोगात् । इत्थं बुधोऽवैभव-वैभवस्य समन्वयं सत्कुरुते त्वदीयम् ॥ (१४) भवावटे किंचन नास्ति सार मिति प्रबुद्धो निजगाद शून्यम् । विनश्वरं च क्षणिकं तदेवं ज्ञात्वाऽऽशयं कः कुरुतां विरोधम् ! ॥ (१५) दिगम्बरा नाम दिगम्बरत्वे सिताम्बरा नाम सिताम्बरत्वे-। एकान्ततो मुक्तिपदं वदन्ति वैरायमाणाश्च मियो भवन्ति ।
SR No.022435
Book TitleAnekant Vibhuti
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherJain Yuvak Sangh
Publication Year1931
Total Pages32
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy