SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ १२ अनेकान्त - विभूतिः ( ७ ) मूलप्रकृत्या यदिहास्ति नित्यं तदेव पर्यायवशादनित्यम् । इत्थं विविच्याssदघतः समार्षि विवादिनां कौशलमुत्तमं ते ॥ ( ८ ) स्वरूपतो वस्तु समास्त यत् सत् भवेदसत् तत् पररूपतस्तु । इत्थं त्वदीयं सदसत्प्रवादं निशम्य को दार्शनिको न तुष्येत् ! ॥ ( ९ ) द्वैतं यथार्थ जड - चेतनाभ्यामद्वैतमात्मस्थितिदृष्टिमेदात् । इत्यं द्वयं तत् पटु संगमय्य ज्ञान्तस्त्वया तारक ! तद्विरोषः ॥
SR No.022435
Book TitleAnekant Vibhuti
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherJain Yuvak Sangh
Publication Year1931
Total Pages32
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy