SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ अनेकान्त-विभूतिः (४) मतानहोन्मत्तविरोधवात प्रचारसन्तप्तजगत्मजासु-। व्यधा अनेकान्त-सुधानिषेकं शमस्य पन्थाः परमाद्भुतस्ते ॥ *अदोष्यपेक्षानयतो विमर्शः समन्वयालोचनतो विवेकः । स्याद्वाद एष त्वदुपज्ञ उच्चोऽ नेकान्त-नामान्तर आप्तनाथ ! ॥ प्रशान्तवाही समभावमूलं - स साम्यवादोऽपि सतां प्रसिद्धः। सम्मोच्य सिद्धान्तमिमं महान्त मानेषु मुख्यो जगतां मतोऽसि ॥... * अदोषी। -
SR No.022435
Book TitleAnekant Vibhuti
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherJain Yuvak Sangh
Publication Year1931
Total Pages32
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy