SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ बंगाल संस्कृत एसोसिएशन की प्रथमा परीक्षा के प्रश्नपत्र सन् १६३६ पूर्णसंख्या – १०० । समयः १२-४। [सर्वे प्रश्नाः समानमानार्हाः । पञ्च एव प्रश्नाः समाधातव्याः । ] १ । स्वमते कानि प्रमाणानि ? को वा नयः ? किञ्च तत्त्वम् ? एतत् सर्व्वं सूत्राण्युल्लिख्य वैशद्येन लेख्यम् । २ । को वा अवग्रहः ? का च ईहा ? कीदृशो व्यपदेशभेद: ? किञ्च अवधिज्ञानम् ? एतत् सर्व्वं सन्दर्भतो विशदीकृत्य लेखनीयम् । ३ । “उपलम्भानुपलम्भसम्भवं त्रिकालीकलितसाध्यसाधनसम्बन्धाद्यालम्बनमिदमस्मिन् सत्येव भवतीत्याद्याकारं संवेदनमूहापरनामा तर्कः” ; " न तु त्रिलक्षणकादिः " ; "व्याप्तिग्रहणसमयापेक्षया साध्यं धर्म एवान्यथा तदनुपपत्तेः " - सूत्राणामेषां ससङ्गतिकं व्याख्यानं कुर्व्वन्तु । ४ । स्वमते अभावः कतिविधः ? तेषां सार्थक्यं लक्षणानि चोल्लेख्यानि । ५। का विरुद्धोपलब्धि: ? सा कतिविधा ? सूत्रमुल्लिख्य स्पष्टतया लेखनीया । ६ । किं तावद् वचनलक्षरणम् ? किं तस्यात्र प्रयोजनम् ? किंवा शब्दलक्षणं तत्प्रामाण्यच ? तत् सर्व्व सूत्रमुल्लिख्य व्याकरणीयम् ।
SR No.022434
Book TitlePramannay Tattvalok
Original Sutra AuthorN/A
AuthorShobhachandra Bharilla
PublisherAatmjagruti Karyalay
Publication Year1942
Total Pages178
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy