________________
प्रमेयप्ररूपणम् ।
२०
यथा-आत्मनि विज्ञानव्यक्तिशक्त्यादिः" इति । पर्यायः क्रममावी, यथाऽऽत्मनि सुखदुःखहर्षविषादाऽऽदिः । इति सामान्यविशेषौ ।
नित्यानित्यादित्वम्-उत्पादव्ययपरिगतमनित्य- 4 त्वम् । द्रव्यध्रौव्यपरिगतं नित्यत्वमेव । विरुद्धधर्माध्यासस्तु परैरङ्गीकृतम-[.तोऽ० ? ] पेक्षाभेदान दोषपोषाय । “ चित्रमेकमनेकं च...” इतिवचनात् ।
8
F“यदु-[०धु०?]त्पादाद्यपेक्षातः कथं नैकं त्रयात्मकम् ?। कथञ्चिद्भिन्नवैशद्यात् कथं नैकं त्रयात्मकम् ? ॥१॥"
भावा उ-[० औ० १] पशमिकादयः पञ्च । उपशमिक-[औपशमिक-१]औदयिक-मिश्र-क्षायिकपोरिणामिकाः। तत एषामुत्तरोत्तरभेदास्त्रिपञ्चाशदिति 12 कर्मग्रन्थप्रतीताः । अन्ये जीवपुद्गलसंयोगजन्या गुणस्थानकचतुर्दशभेदभिन्ना यथासम्भवं विज्ञेयाः। अभावाः पूर्वोपात्ताः । इति प्रमेयपरिच्छेदः ।
$ उत्पादो व्ययध्रौव्यमपेक्षते। व्ययश्चोत्पादध्रौव्यम् । ध्रौव्यं चोत्पादव्ययानुगमिति नोत्पादादयः परस्परानपेक्षाः । परस्परमेषामनपेक्षत्वे वन्ध्यास्तनन्धयवदसत्त्वापत्तिः। तस्मात् वस्तुमात्रं त्रयात्मकमस्ति । उत्पादादयश्च कथञ्चिदू भिन्ना अभिन्नाश्चेति तत्त्वम् ।