SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ जैनी सप्तपदार्थी। प्रतीतावेव, साक्षादेव दरीदृश्यमानत्वात् । सामान्यविशेषावपि तत्प्रत्ययसाध्यावेव । इति पुद्गलद्रव्यसङ्कोचनः । धर्मास्तिकायनिरूपणम् । अथ धर्मद्रव्यम् । चलनस्वभावो धर्मस्तथा गत्युपग्रहो गुणो गतिसाहाय्यदायी, यथा पयो म स्यानाम् । स त्रिभेदः-स्कन्ध-देश-प्रदेशभेदात् । 8 अमृतॊ निःक्रियश्च । पर्यायो लोकाऽऽकाशप्रमाणोऽ सङ्ख्यातप्रदेशात्मको जीवपुद्गलयोमिथोमिल[लि०?] तयोरपि गमनक्रियावतोः सहकारी। मुख्यगौणवृत्त्या व्ययोत्पादावेव गतिसाहाय्यदानतः पूर्वापरविभाग12 जन्याविति । ध्रौव्यं द्रव्यसङ्गतमेव । सामान्यवि__ शेषौ प्रत्ययसंवेद्यौ । इति धर्मद्रव्यम् । अधर्मास्तिकायनिरूपणम् । अथाऽधर्मद्रव्यम् । स्थित्युपग्रहलक्षणोऽमूर्तों 16 निःक्रियः, तथा गुणः स्थितिसाहाय्यदायी स्कन्ध देश-प्रदेश-त्रिभेदभाक् । पर्यायो लोकाऽऽकाशप्रमाणोऽसङ्ख्यातप्रदेशात्मकः। अस्तिकायता च स्थित्युपष्टम्भसाहाय्यदानेन जीवपुद्गलयोस्तथा पूर्वोक्तयोः 1 " ०सङ्कोचः" इति क-पाठः ।
SR No.022433
Book TitleJaini Saptpadarthi
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherDipchand Bandiya
Publication Year1934
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy