SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ (४) रीकरणाहत्वाद्विप्रकृष्टाः । परे कुतीर्थ्यां भवन्तं त्वामीशं माशिश्रियन् स्वामित्वेन मा प्रतिपद्यन्तां । यतो गुणेष्वसूयां दधतो गुणेषु बद्धमत्सराः । गुणेषु दोषाविष्करणं ह्यसूया । यो हि यत्र मत्सरीभवति स तदाश्रयं नानुरुध्यते न आद्रियते । यथा माधुर्यमत्सरीकरभः पुण्ड्रेक्षुकाण्डं गुणाश्रयंश्च भवान् । त. थापि त्वदाज्ञाप्रतिपत्तेरभावेऽपि लोचनानि नेत्राणि समील्य मीलितपुटीकृत्य सत्यं युक्तियुक्तं नयवम न्यायमार्ग विचारयन्तां विमर्श विषयीकुर्वन्तु ॥ ३ ॥ अथ यथावन्नयवर्त्मविचारमेव प्रपचयितुं पराभिप्रेततस्वानां प्रामाण्य निराकुर्वन्नादितस्तावत्काव्यषट्केनोलुक्य मताभिमततत्वानि दूषयितुकामास्तदन्तवैशेषिकपातिनी प्र. थमतरं सामान्यविशेषौ दूषयन्नाह स्वतोऽनुवृत्ति व्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः ॥ परात्मतत्त्वादतथात्मतत्त्वाद्, द्वयं वदन्तो कुशलास्स्खलन्ति ॥ ४ ॥ व्याख्या-स्वत्त इति,, अभवन् भवन्ति भविष्यन्ति चेति भावाः पदार्थाः आत्मपुद्गलादयस्ते स्वत इति । सर्वे हि वाक्यं सावधारणमामनन्तीति स्व.
SR No.022430
Book TitleAnyayog Vyavacched Dwatrinshika
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy