SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ (४०) लकेम जङ्घालतया समुद्रं, __ वहेम चंद्रद्युतिपानतृष्णाम् ॥ ३१॥ व्याख्या-चागिति,,हे महनीय मुख्य ! । मह. नीयाः पूज्याः पञ्च परमेष्टिनः । तेषु मुख्यः प्रधानभूतः आद्यत्वात् । तस्य संबोधनम् । ते तब निखिलं कृत्स्नं वाग्वैभवं वचनसम्पत्प्रकर्ष विवेक्तुं विचारयितुं चे. यदि षयमाशास्महे इच्छामः । ततः किमित्याह । तदा इत्यध्याहार्यम् । तदा जलालतया जाड्विकतया वेगबत्तया समुद्रं लधेमः किल । समुद्रमिवातिक्रमामः । तथा वहेम धारयेमः । चन्द्रधुनीनां पानं । तत्र तु. खणा तर्षोऽभिलाषस्ताम् । इति काल्यार्थः ॥ ३१ ।। अथ भगवतः संसारे निमजितस्य य जगतोऽभ्युद्धरणे सामर्थ्य दशर्यस्तदुपास्तिविन्यस्तमानसानां पुरुषाणामौचि. तीचतुरतां प्रतिपादयति-- इदं तत्त्वाऽतत्वव्यतिकरकरालेऽन्चतमसे, जगन्मायाकारैरिव हतपरैही विनिहितम् ॥ तदुद्धत शक्तो नियतमविसंवादिवचनस्त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः।३२॥ व्याख्या-इदमिति,, इदं प्रत्यक्षोपलभ्यमानं जग.
SR No.022430
Book TitleAnyayog Vyavacched Dwatrinshika
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy