SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ (२९) व्याख्या- प्रतिक्षणं प्रतिसमयमुत्पादेनोत्तराकारस्वीकाररूपेण विनाशेन च पूर्वाकारपरिहारलक्षणेन युज्यते इत्येवं शीलं प्रतिक्षणोत्पादविनाशयोगि । किं. तत् ? स्थिरैकं कर्मतापत्रम। स्थिरमुत्पादविनाशयोरनुयायित्वात् त्रिकालवति यदेकं वस्तु अध्यक्षमपीक्षमाणः प्रत्यक्षमवलोकयपि हे जिन रागादिजैत्र ! त्वदा. ज्ञा भवत्प्रणीतस्याबादमुद्रां यः कश्चिदविवेकी अवमन्यतेऽवजानाति स पुरुषपशुर्वातकी पिशाचकी था। वातो रोगविशेषोऽस्यास्तीति चातकी वातुल इत्यर्थः। पिशाचकी भूताविष्ट इत्यर्थः ॥ २१॥ ... अथ स्यानादव्यवस्थापनाय प्रयोगमासमन्ताति माहअनन्तधात्मकमेव तत्त्व मतोऽन्यथा सत्त्वमसूपकोटा इति प्रमाणान्यपि ते कुवादि- - कुरङ्गसन्त्रासनसिंहनादाः ॥ २२ ॥ व्याख्या-अनन्तेति,, तत्त्वं परमार्थभूतं वस्तु जीवाजीवलक्षणमनन्तधर्मात्मकमेव । अनन्तास्त्रिका. लविषयत्वादपरिमिता ये धर्माः सहभाविनः क्रमभाविनश्च पर्यायास्त एवात्मा स्वरूपंयस्य तदनन्त ध.
SR No.022430
Book TitleAnyayog Vyavacched Dwatrinshika
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy