SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ (२५) त्तेः पदं प्रतिष्ठां नाश्रुवीत न प्राप्नुयात् । किंवत् । परवत् इतरप्रामाणिकवत् । वैधम्येणायं दृष्टान्तः । यथा परे प्रामाणिकाः प्रमाणेन साधकतमेन स्वपक्षसिद्धिमअनुक्ते एवं नायं, अस्य मते प्रमाणप्रमेयादिव्यवहारस्याऽपारमार्थिकत्वात् । कुप्येदिति,, प्रमाणं प्रत्यक्षाघन्यतमत्स्पृशते आश्रयमाणाय प्रकरणादस्मै शुन्यवादिने कृतान्तः तत्सिद्धान्तः कुप्येत् कोपं कुर्यात् । सि. द्धान्तबाधः स्यादित्यर्थः । अहो इत्युपहासप्रशंसायां । तुभ्यमसूयन्ति गुणेषु दोषानाविष्कुर्वति इत्येवं शी. लास्त्वदस्यिमस्तन्त्रान्तरोयास्तैदृष्टमत्यज्ञानचक्षुषा निरीक्षितं , अहो सुदृष्टं विपरीतलक्षणयोपहासान सम्यग्इष्टमित्यर्थः ॥ १७ ॥ अधुना क्षणिकवादिन पहिकाऽमुध्मिकव्यवहाराऽनुपपन्नार्थसमर्थनमविमृश्यकारितं दर्शयन्नाह- ...... कृतप्रणाशाऽकृतकर्मभोग भवप्रमोक्षस्मृतिभङ्गदोषान् ॥ उपेक्ष्य साक्षात् क्षणभङ्गमिच्छ--- नहो महासाहसिकः परस्ते ॥ १८ ॥ व्याख्या-कृतेति, कृतप्रणाशदोषमकृतकर्मभोगदोषं भवभङ्गदोषं प्रमोक्षभङ्गदोषं स्मृतिभङ्गदोषमि
SR No.022430
Book TitleAnyayog Vyavacched Dwatrinshika
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy