SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ तनेन नृपतित्व लिप्सा राज्यप्राप्तिमनोरथसहश । यथा कश्चिदविपश्चित पुरुषः परुषाशयतया निजमंगज व्यापाच राज्यश्रियं प्राप्तुमीहते । न तस्य तत्प्राप्तावपि पुत्रघातपातककलंकः क्वचिदपयाति । एवं घेदविहितहिंसया देवतादिप्रीतिसिद्धावपि हिंसासमुत्थं पापं न. पराहन्यते ॥ ११॥ साम्प्रतं नित्यपरोक्षज्ञानवादिनां मीमांसकभेदभट्टाना. मेकात्मसमवायिज्ञानान्तरवेधज्ञानवादिनां च यौगानमतं विकुट्टयन्नाहस्वार्थावबोधक्षम एव बोधः, प्रकाशते नार्थकथाऽन्यथा तु ॥ परे परेभ्यो भयतस्तथापि, प्रपेदिरेऽज्ञानमनारमनिष्ठम् ॥ १२ ॥ व्याख्या-स्वार्थेति,, बोधो ज्ञानं स च स्वार्थाव. बोधक्षम एव समर्थ एव प्रतिभासते । विपर्यये दूषणमाह-नार्थकथाऽन्यथा तु । (तु शब्दोऽवधारणे भिन्नंकमश्च सचार्थकथया सह योजित एव)। अन्यथा अर्थ प्रकाशने ज्ञानस्थ स्वसंविदितत्वानभ्युपगमेऽर्थकथैब नस्यात् । अर्थकथा पदार्थसम्बन्धिनी वार्ता सदसरूपात्मकं स्वरूपमिति यावत् । तथापि ज्ञानस्य स्वविदि
SR No.022430
Book TitleAnyayog Vyavacched Dwatrinshika
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy