SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १०८ १११ १०९ ११२ ११० ११३ १११ ११४ ११२ श्लोक मिथ्यासमूहो मिथ्या चेन्न मिथ्यैकान्ततास्ति नः । निरपेक्षा नयाः मिथ्या सापेक्षा वस्तु तेऽर्थकृत् ॥ नियम्यतेऽर्थो वाक्येन विधिना वारणेन वा। तथान्यथा च सोऽवश्यमविशेषत्वमन्यथा ॥ तदतद्वस्तुवागेषा तदेवेत्यनुशासती। नसत्या स्यान्मृषावाक्यैः कथं तत्वार्थदेशना ॥ वाकूस्वभावोन्यवागर्थप्रतिषेधनिरङ्कुशः। आह च स्वार्थसामान्यं तादृग्वाच्यं खपुष्यवत् ॥ सामान्यवागूविशेषे चेन शद्वार्थो मृषा हि सा । अभिप्रेतविशेषाप्तेः स्यात्कारः सत्यलाञ्छनः ॥ विद्येयमीप्सितार्थाङ्गं प्रतिषेध्याविरोधि यत् । तथैवादेयहेयत्वमिति स्याद्वादसंस्थितिः॥ इतीयमाप्तमीमांसा विहिता हितमिच्छिता । सम्यमिथ्योपदेशार्थविशेषप्रतिपत्तये ॥ जयति जगति क्लेशावेशप्रपञ्जहिमांशुमान् । विहितविषमैकान्तध्वान्तप्रमाणनयांशुमान् । यतिपतिरजो यस्या धृष्णान्मताम्बुनिघेलवान् स्वमतमतयस्तीया नानापरे समुपासते ॥ ११५ ११३ ११६ ११४ ११५ ११. इति। - -
SR No.022429
Book TitleAapt Mimansa
Original Sutra AuthorN/A
AuthorJaychand Chhavda
PublisherAnantkirti Granthmala Samiti
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy