SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ( ६० ) कर्मभावपदम्' इति दिग्' इति । ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥३२॥ क्षणप्रतियोगी परिणामापरान्तनिर्माह्यः क्रमः ॥३३॥ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चित्तशक्तिरिति ॥ ३४ ॥ अत्रोपाध्यायायाः- सर्वत्र द्रव्यतयाऽक्रमस्य पर्यायतया च क्रमस्यानुभवात् क्रमाक्रमानुविद्ध. लक्षण्यस्यैव सुलक्षणत्वात्कूटस्थ नित्यतायां मानाभावः, पर्याय च स्थितिचातुर्विध्यावचित्र्यमिति प्रवचनरहस्यमेव सयुक्तिकमिति तु श्रद्ध यम्' इति कैवल्यपादः। .. साङ्घयं कापिलमीशतत्त्ववियुतं शेषश्चपातञ्जलं । सङ्केपेणमयाप्रपञ्चविकलं सन्दर्शितं दर्शनम् ॥ एतत् तत्त्वविर्मशने कृतधियो वाचस्पतेर्भाषितं । सुव्यक्तं कलयन्तु गौरवभयान यन्नात्र संगुम्फितम् ॥१॥ ॥ इति साङ्ख्यदर्शनम् ॥ AE
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy