SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ * स....म....प्र........म् * Breasesasaseesaad यत्प्रेरणास्पदवचांसि प्रयुअतेस्म, पाठोन्मुखाय च तपश्चरणाय मित्यम् । पञ्चातिमान्य व्रत-पालनहेतु-दीक्षा, शिक्षाप्रदं प्रमुरुचितुमजलि में ॥१॥ शिष्य प्रशिष्य शुभसाधुबधान विधाय, ये स्वर्गता विमल कीर्तिधनानि मुक्त्वा । ये मां ससोदरमुरु प्रति सावधानाः, तेभ्यः प्रणामकुसुमाञ्जलिमर्पयामि ॥२॥ युग्मकम् सौराष्ट्र मध्यनगरेषु विभातिशोष, बोटादनामकपुरं प्रथितं समन्तात् । उत्पद्य तवजनुषेव विरक्तचेताः, जेताऽभवद्गुणिगरणास्य सदेव तस्य ॥३॥ लावण्यसरिप पढ़ेः प्रथितस्य लोके, श्रीमद्गुरूपममुरुपवरस्यभक्त्या । मोदाय तत्करकुशेशययोर्नवीनं, ग्रन्थं समर्पयतिसादरदशिष्यः ॥४॥ विनीत : श्रीमतां प्रशिष्यः सुशीलसूरिः
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy