SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ( १३२ ) माध्यमिकमते तु सर्व शून्यमिति, शुद्धां संविदं माध्यमिकोsभ्युपगच्छतीति केचित् । एतन्मतचतुष्टयप्रतिपादकं प्राचां पद्यमिदम् "अर्थोज्ञानसमन्वितो मतिमता वैभाषिकेणोच्यते, __ प्रत्यक्षो न हि बाह्यवस्तुविसरः सौत्रान्तिकराश्रितः ॥ योगाचारमतानुगैरभिमता साकारबुद्धिः परा, मन्यन्ते वत मध्यमा कृतधियः स्वस्थां परां संविदम् ॥१॥" सुशीलसूरिणा नाम्ना, षड्दर्शनस्य दर्पणे ॥ संक्षेपतोऽत्रप्रोक्तं वै, प्रसिद्ध बौद्धदर्शनम् ॥१॥ ॥ इति बौद्धदर्शनम् ॥ Supp ONE
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy