SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ( ५ ) श्रीमद्विजयलावण्य सूरीश्वरस्य प्रशिध्येण तथा विद्वयं पण्डितजनादरभरणाकदर्य-सर्वशास्त्रज्ञानवानदक्ष श्रीमद्विजयदक्षसूरीश्वरस्य सहोवरेण पट्टधरेण शिष्येण सरलस्वान्तेन तीर्थङ्करचरित्राद्यनेक ग्रन्थसर्जकेन सदाचारविचारवंदुष्यसाधुतादिगुणः समलङ्कृतेनान्वर्थनामधेयश्रीमद्विजयसुशीलसूरिणा कृतः सर्वबोधगम्यः सरलतमोऽयं षड्दर्शन दर्पणाख्यो ग्रन्थः पाठकानां पुरत: प्रमोदाय समुपस्थितः । तदनेन ग्रन्थेनोपरि समुद्दिष्टदर्शनानां सर्वेषामेव प्रसिद्ध पदार्थानां बोधः सुखेनाध्येतृणां भवत्विति मनसिकृत्य सज्जातो ग्रन्थसर्जकस्य प्रयासः प्राशस्त्यमञ्चत्येव समन्तादित्यलं बहुना विज्ञेषु इति विद्वज्जाभिधेयः । विक्रम संवत् २०३२ मा. (वरिष्ठाध्यापकः) कात्तिक शुक्ल पूर्णिमायाम. व्या. सा. आ. तर्कतीर्थः सो. रत्न शिक्षा शास्त्री . मङ्गल दिने. ) ग्राम० सांढा पो. सिरसीया(परिहार) ___ जि. सीतामढ़ी। दि. १८-११-१९७५. (सम्प्रति-जोधपुरस्थः)
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy