SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ २० अङ्काः, विषयाः, पत्र-पक्षी १९६ द्रव्य-गुणयोर्भेद एव न तु मेदाभेदाविति वैशेषिकमतोत्थापिका "रूवरसगंधफासा" इति सम्मतिगाथा तयाख्यानञ्च । २६५-८ १९७ एतन्मतखण्डनपरा “पूरे ता अण्णत्तं" इति सम्मतिगाथा . .. तद्विवरणञ्च । . २६६-८ १९८ पर्यायागुणस्यान्यत्वे पर्यायार्थिकवद्गुणार्थोऽपि नयः स्यादित्य- .. . निष्टापत्त्युपदर्शिका "दो उ णया भगवया" इति सम्मतिगाथा, तद्वयाख्या च। .. . २६८- १ १९९ भगवता गुणार्थिको नयो नाभिहितः, किन्तु तेषु तेषु सूत्रेषु पर्यायसंज्ञा नियमिता वर्णादिषु ते न पर्याया एव वर्णादयो न गुणा इत्यभिप्रायिका "जं च पुण अरहया" इति सम्मतिगाथा, तद्विवरणं च । २६८-८ २०० तत्र गुण एव पर्यायशब्देनोक्तः किं न स्यादिति शङ्कानिराकरण परा "परिगमणं पजाओ" इति सम्मतिगाथा, तद्वयाख्यानश्च । २६९- ३ २०१ सहभावि-क्रमभाविधर्मवाचकगुणपर्यायशब्दवाच्ययोर्गुणपर्याय योर्भेदे सति गुणार्थिकनयोऽपि भगवताऽर्थादादिष्ट एवेत्या___ शङ्कापरा "जं पंति अत्थि समए" इति संमतिगाथा, तद्वयाख्या च । २०२ उक्ताशङ्कानिराकरणपरा “गुणसहमंतरेणापि" इति सम्मतिगाथा, तद्विवरणञ्च । २७१-११ २०३ गुणशब्दमन्तरेणापि पर्यायविशेषसंख्यावाचकं सिद्ध्यतीत्येत ढयितुं दृष्टान्तोपदर्शिका "जह दससु दसगुणम्मि य" इति सम्मतिगाथा तदर्थकथनञ्च । २७२- ६ २०४ गुणाणां पर्यायानतिरेकेऽपि “गुणपर्यायवद्रव्यम्” इति वाचकसूत्रं यथा न विरुद्ध्यते तथा भावितम् , एवं “गुणाणमासओ दव्वं" इत्याधुत्तराध्ययनवचनं, “दव्वं नामे" इत्याद्यनुयोगद्वारवचनं च सङ्गमितम् । २७३- १ २७१-१४ www.
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy