SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ अनेकान्तव्यवस्थाप्रकरणम् । गीतार्थनिश्रितस्य तत्पारतन्त्र्यस्यैव फलतो ज्ञान- दर्शनलक्षणत्वात्, आह च हरिभद्राचार्य: wwwwwwwww ३४२ " गुरुपारतंतनाणं, सद्दहणं एयसंगयं चेव । एत्तो उ चरित्तीणं, मासतुसाईण निहिं ॥” [ पञ्चाशके ११, गाथा - ७. .] त्ति, गीतार्थाऽनिश्रिताऽगीतार्थस्य स्वतन्त्र चरण-करणप्रवृत्तस्य व्रताद्यनुष्ठानवैफल्यं त्वभ्युपगम्यत एव - " गीयत्थो य विहारो, बीओ गीयत्थमीसि ( निस्सि ) ओ भणिओ । [ इत्तो तइयविहारो, नाणुन्नाओ जिणवरेहि ||" ] इत्याद्यागमप्रामाण्यात् । तदेवं व्याख्यानद्वयेनानेकान्ततत्त्वविदुषस्तदाज्ञापरस्य वा महाव्रतधारिणश्चारित्रसाफल्यम्, नान्यस्येति व्यवस्थितमिति मोक्षार्थिभिः पुरुषसिंहैरनेकान्ततत्त्वपरिज्ञानाय भूयानुद्यो विधेयः ॥ ॥ इति श्रीजैनतर्केत्यपराभिधानं श्रीअनेकान्ततत्त्वव्यवस्थाप्रकरणं सम्पूर्णम् ॥ wwwwww गुरुपारतन्त्र्यस्यैव । उक्तार्थे हरिभद्रसूरिवचन संवादमाह आह चेति । गुरुपार० इति - "गुरुपारतन्त्र्यज्ञानं श्रद्धानमेतत्संगतमेव । एतस्मात् तु चारित्रिणां मासतुषादीनां निर्दिष्टम् ॥” इति संस्कृतम् । गीतार्थानिश्रितादेर्व्रताद्यनुष्ठानवैफल्ये आगमवचनं प्रमाणयति - गीयत्थो० इति - "गीतार्थश्च विहारो द्वितीयो गीतार्थमिश्रितो ( निश्रितो) भणितः । इतस्तृतीयविहारो नानुज्ञातो जिनवरैः” ॥ इति संस्कृतम् । उपसंहरति wwww 1 तदेवमिति । प्रथमव्याख्यानमाश्रित्यानेकान्ततत्त्वविदुष इति, द्वितीयव्याख्यानमाश्रित्य तदाज्ञापरस्येति । नान्यस्येति - अनेकान्ततत्त्ववित्-तत्तदाज्ञापरायणभिन्नस्य न चारित्रसाफल्यमित्यर्थः । अनेकान्ततत्त्वप्ररूपकस्यास्य ग्रन्थस्य मोक्षार्थपुरुषावश्योपादेयत्वमाविष्करोति- मोक्षार्थिभिरिति ॥
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy