SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ १७ “प्राचां वाचां विमुखविषयोन्मेष सूक्ष्मेक्षिकायां, येऽरण्यानीभयमधिगता नव्यमार्गानभिज्ञाः । तेषामेषा समयवणिजां सम्मतिग्रन्थगाथा, विश्वासाय स्वनयविपणिप्राज्यवाणिज्यवीथी ॥ १ ॥ भेदग्राहिव्यवहृतिनयं संश्रितो मल्लवादी, पूज्याः प्रायः करणफलयोः सीनि शुद्धर्जुसूत्रम् । भेदोच्छेदोन्मुखमधिगतः सङ्ग्रहं सिद्धसेन,स्तस्मादेते न खलु विषमाः सूरिपक्षास्त्रयोऽपि ॥ २ ॥ चित्सामान्यं पुरुषपदभाक् केवलाख्ये विशेषे, तद्रूपेण स्फुटमभिहितं साद्यनन्तं यदेव | सूक्ष्मैरंशैः क्रमवदिदमप्युच्यमानं न दुष्टं, तत्सूरीणामियमभिमता मुख्यगौणव्यवस्था ॥ ३॥ तमोऽपगमचिज्जनुक्षणभिदा निदानोद्भवाः, श्रुता बहुतराः श्रुते नयविवादपक्षा यथा । तथा क इव विस्मयो भवतु सूरिपक्षत्रये, प्रधानपदवीधियां क्व नु दवीयसी दृश्यते ॥ ४ ॥ इत्यादि स्याद्वादश्रद्धाधायकं पद्यकदम्बकं रचितवान् श्रीयशोविजयोपाध्यायः, एतत्स्याद्वादभक्तितद्विका शोल्लासकग्रन्थसार्थ करणावेदितापूर्वनव्यन्यायादिपाण्डित्यावलोकनोपजात- तदीयग्रन्थाध्ययनाध्यापन- तद्व्याख्यान करणादृतचित्ताः श्रीविजयनेमिसूरयस्तच्छिष्याश्च स्वशिष्यपन्या सदक्षविजयगणि- तच्छिष्यपन्याससुशीलविजयगण्यादीनां विशेषप्रतिपत्तये स्वाभ्यासदार्व्याय च श्रीमदुपाध्यायग्रन्थनिचयं व्याख्यासनाथं कुर्वतो श्रीविजयलावण्य सूरेरियम्- 'अनेकान्तव्यवस्था प्रकरणव्याख्याऽऽनन्दयतु विद्वद्वृन्दमिति ॥ ॐ ॥ विक्रमाब्द-२०१४ [ वसन्तपञ्चमी ] ता. १०-१-५८ लेखकः मिथिलासंस्कृतमहाविद्यापिठस्य प्रधानाचार्यः शशिनाथ झा ( दरभङ्गा, बिहार . )
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy