SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ भनेकान्तव्यबस्थाप्रकरणम् ] [१७३ __ इह यद् मानं तत् प्रमाणमेवेष्टम् , प्रमीयते-परिच्छिद्यते वस्त्वनेनेति कृत्वा, प्रमाणं च परिच्छेदात्मकं जीवस्वभाव एव, सच जीवाइनन्य इति कथं मूर्त्तादिस्वभावम् , आदिशब्दादचेतनस्वभावं प्रस्थकादिस्वभावं व्रजेदमौ, येन नैगमादयः काष्ठमयं प्रस्थकादिक मान मिच्छन्तः शोमेरनिति॥ तर्हि शब्दनयानां किं प्रमाणं प्रस्थकादि किंवा न प्रमाणम् इत्याहणहि पत्थाइ पमाणं घडो व भुवि चेयणाइविरहाओ। केवलमिव तण्णाणं पमाणमिट्ठ परिच्छेओ"॥ [विशेषावश्यकभाष्यगाथे-२२४३, २२४४] नहि नव, काष्ठघटितं प्रस्थकादि प्रमाणम्, चेतनादिरहितत्वात, घट-पट-लोष्ठादिवत् , किन्तु तस्य प्रथकस्य ज्ञानं तदुपयोगस्तत्परिच्छेदः प्रमाण ज्ञानमिष्टम् , तेनैव तत्वतः प्रमीयमाणत्वात् । 'परिनादिविरहात् । केवलामव तज्ज्ञानं प्रमाणमिष्टं परिच्छेदः ॥” इति संस्कृतम् । क्रमेण प्रथम-द्वितीयगाथे विवृणोति. इहेति - मापनव्यवहार.इत्यर्थः। 'प्रमाणमेव मानम्' इत्यत्र युक्तिं दर्शयति-प्रमीयत इति पतावना यन् परिच्छेदस्वपावं तदेव प्रमाणम् , परिच्छेदश्च जीवस्वभाव एवेति जीवादभिन्नं मानं मूर्वादिस्वभावं न भवितु. महतीत्याह- प्रमाणं चेति। स च जीवम्वभावश्च 'मूर्ताद' इत्यादि. पदग्राह्यमुपदर्शयति- मादिशब्दादिति । असौ परिच्छेदः येन० मानस्याचेतनस्वभावत्वेन ॥ द्वितीयगाथामवनार्य विवृणोति- तीति चेतनादिरहितत्वात काष्ठघटितं प्रस्थकादिन प्रमाणं तर्हि किं प्रमाणमिति पृच्छतिकिन्विति । उत्तरयति- तस्येति। तदुपयोगः प्रस्थकोपयोगः । तत्परिच्छेदा
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy