SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ अनेकान्तव्यवस्थाप्रकरणम् ] [ १६९ प्रयोजकम्', भिन्नशब्दवाच्यतया तु मिन्नकालवृत्तितयेवार्थमेदो ध्रुव इति बलादस्मत्पथवर्तित्वं भवतोऽप्यापतितम् ।। .. वसति-प्रस्थकादिविचारेऽप्यस्य पूर्वनयेभ्यो भेद इति दर्शयबाह... "आगासे वसइ त्ति य भणिए भणइ किह अन्नमन्नम्मि । मोत्तूणायसहावं वसेज वत्थु विहम्मम्मि ? ॥ . वत्थु वसइ सहावे सत्ताओ चेयणा व जीवंमि । नविलक्खणतणाओ भिने छायाऽऽतवे चेव"॥ [विशेषावश्यकभाष्यगाथे-२२४१, २२४२ ] - कासौ साध्वादिर्वसतीति पृष्टे 'लोक-ग्राम-नगर-वसत्यादौ तदा तदभावेऽर्थमेदो न भवेत् , न चेवमित्याह - नहीति । तर्हि भवता भिन्नशब्दवाच्यत्वमर्थभेदनिबन्धनं कुतः समाश्रितम् ? न त्वर्थभेदनिबन्धनं सदप्यन्यन्नाश्रितमित्यपेक्षायामाह- भिन्नशब्दवाच्यतया वितियथा भिन्नकालवृत्तितयाऽर्थभेदोऽवश्यं भवतीति ऋजुसूत्रेण भिन्नकालवृत्तित्वमर्थमेदनिबन्धनमुपासितं तथाऽस्माभिरपि भिन्नशब्दवाच्यतयाऽर्थभेदो ध्रव इति कृत्वा भिन्नशब्दवाच्यत्वमर्थभेदप्रयाजकमभ्युपगतम् , तदेतद् भिन्नलिङ्ग-वचनादिशब्दवाच्यत्वस्यार्थभेदप्रयोजकत्वकल्पनापेक्षया लाघवाच्छन्दनयपक्षवर्तिनोभवतोऽप्यभ्युपगन्तव्यमेवेत्यस्मत्पथवर्तित्वं भवतोऽप्यापतितमित्यर्थः। प्रकारान्तरेणापि समभिरूढनयस्यान्यनयभेद इत्येतत्प्रतिपादकं भाष्यमवतार्य पठति-वसति-प्रस्थवादिविचारेऽपीति । अस्य समभिरूढनयस्य । आगासे० इति- “ आकाशे वसतीति च भणिते भणति कथमन्य. दन्यस्मिन् । मुत्वाऽऽत्मस्वभावं वसेत् वस्तु विधर्मणि? वस्तु बसति खभावे सत्त्वाच्चेतत इव जीवे न विलक्षणत्वाद मिचे छाया
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy