SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १६६ ] [ तत्त्वबोधिनीविवृत्तिविभूषितम् घट - कुटादिपदार्थानामभेदे बाधकप्रमाणमुक्त्वा भेदसाधक प्रमाणमाह " घड-कुडसदत्थाणं जुत्तो भेओऽभिहाणभेआओ । घड पडसद्दत्थाण व तओ न पज्जायवयणं ति " ॥ [विशेषावश्यकभाष्यगाथा - २२३९ ] " घट- कुट-कुम्भादिशब्दवाच्यानामर्थानां भेद एव परस्वरं युक्तः ' प्रतिज्ञा, 'अभिधानभेदाद्-वाचकध्वनिभेदाद्' इति हेतु:, घट-पट-स्तम्भादिशब्दवाच्यानामिवाऽर्थानाम्' इति दृष्टान्तः, इत्थं च एतदभिप्रायेण घटादिपदस्य कुट-कुम्भकलशादिकं पर्यायवचनं नाऽस्त्येव एकत्राऽनेकशब्दप्रवृत्त्यनभ्युपगमादिति भावः ॥ 9 शब्दनयशिक्षणार्थमाह 66 afra asणुमओ जइ लिङ्ग-वयणभिन्नाणं । घड पडवच्चाणं पिव घड - कुडवच्चाण किमणिट्ठो ? " ॥ [ विशेषावश्यकभाष्यगाथा - २२४० ] पूर्वमुक्तं तथापि प्रसङ्गाभिधानेनार्थात् तदभिहितमेवेति बोध्यम् । घड- कुड ० इति - " घट-कुटशब्दार्थानां युक्तो मेदोऽभिधान मेदात् । घट-पटशब्दार्थानामिव ततो न पर्यायवचनमिति " ॥ इति संस्कृतम् । विवृणोति - घट - कुटेति । प्रतिज्ञायुपदर्शनं स्पष्टम्, निगमनमाहइति । शब्दन यशिक्षणरूपत्वेन भाष्यवचनमवतार्य पठति शब्दनयेति । णि इति - "ध्वनिमेदात् भेदोऽनुमतो यदि लिङ्गवचनभिन्नानाम् । पटवाच्यानामिव घट- कुटवाच्यानां किमनिष्टः ?” ॥ इति संस्कृतम् - ०
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy